Vedavedya
sAmaveda brAhmaNa (kaSyapa gotra) from the nimbArka sampradAya, currently living in the West.
ॐ आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः। श्रोत्रमथो बलमिन्द्रियाणि च सर्वाणि॥सर्वम् ब्रह्मोपनिषदम् माऽहं ब्रह्म। निराकुर्यां मा मा ब्रह्म। निराकरोदनिराकरणमस्त्वनिराकरणम् मेऽस्तु॥ तदात्मनि निरते य उपनिषत्सु धर्मास्ते। मयि सन्तु ते मयि सन्तु॥ ॐ शान्तिः शान्तिः शान्तिः!
द्वैताद्वैतपथप्रदर्शकेभ्यः पूर्वाचार्येभ्यः श्रीसनकादिचरणोभ्यो नमः॥
गुरु-चरण-सरोरुह-द्वयोत्थान्। महित-रजः-कणकान् प्रणम्य मूर्ध्ना॥
श्रीमद्-धंसं प्रणम्याथ कुमारान् नारदं मुनिम्। ब्रह्म-विद्यां प्रवक्ष्यामि गुह्याद् गुह्यां सनातनीम्॥
शरण्यं सर्वेषां चरणकमलं नौमि। सततंक सदा वृन्दारण्ये पशुपपशुन्दानुगमनम्॥
सर्वेश्वरं गुरुं चैव मणमामि बहर्निशम्। तदचेन कृतार्थोऽस्मि तद्भूत्यत्वेन सर्वशः॥
भीसूत्रकाराय नमः। श्रीवाक्यार्थकाराय नमः। श्रीभाष्यकाराय नमः। श्रीहंसं सनकादीन्देवर्षि निम्वभास्करञ्च भजे॥ कृपयैषां श्रीकृष्ण परमात्मनि नो। भवतु भक्तिः॥
जिज्ञास्यं च जगहेतुं शास्त्रयोनि तदन्वितम्। श्रीकृष्णं नियमानन्दं वन्दे बुद्धिप्रदं गुरुम्॥ नित्यं निवसतु हृदये श्रीनिम्बार्को मुनीन्द्रो न। बुद्धिसरोज खकरैरुद्दीपयन्नबोधतमो निघ्नन्॥
नियमेन यदानन्दो जगद्भासयतेऽखिलम् । तमहं नियमानन्दं वन्दे कृष्णं जगद्गुरुम्॥
यो ब्रह्मेशमुरपिवन्दितपदो वेदान्तवेद्यो इरिस्तं वन्दे मनसा गिरा च शिरसा श्रीश्रीनिवासं गुरुम्॥ कण्ठे यस्य चकास्ति कौस्तुभमणिर्वेदान्ततत्वात्मको भक्तेः श्रीहृदये शरण्यमगतेः कारुण्यसिन्धुं मुदा॥
श्रीश्रीनिवासाचार्य भाष्यकारं नमाम्यहम्। यस्य स्पर्शनमात्रेण ध्रुवः सर्वज्ञतां गतः॥ श्रीकृष्णपादयुगलं शिरसा नमामि यत्रान्वितः श्रुतिगणो न विरोधमेति। यद्ध्यानयोगनिरताश्च यदाप्नुवन्ति केशेन्द्रवन्धमनिशं मनसा गिरा च॥
देवाचार्यस्तस्य देवस्य रूपं भगै नित्यं चिन्तयेऽहं वरेण्यम्॥
श्रीनिवासपदाम्भोजध्यानविध्वस्तकिल्विषान्। श्रीमत्सुन्दरभट्टादीम् वन्देऽहं परमान् गुरून॥
शङ्खचक्रमहामुद्रापुस्तकाढ्यं चतुर्भुजम्। सम्पूर्णचन्द्रसंकाशं हयग्रीवमुपास्महे ॥
-
Member for 46 days
-
19 profile views
-
Last seen Apr 5 at 14:25